palais royale price

Michael Eva is an athlete for the Tiko United. Evani is seldom used as a baby name … See also the related categories, hebrew, sanskrit, and indian. Tvam-Eva Maataa Ca Pitaa Tvam-Eva | Tvam-Eva Bandhush-Ca Sakhaa Tvam-Eva | Tvam-Eva Viidyaa Dravinnam Tvam-Eva | Tvam-Eva Sarvam Mama Deva Deva || Meaning: 1: You Truly are my Mother And You Truly are my Father .

You can also use the √ symbol, this is easily typed by typing \/ in SanskritWriter software. Not all countries that have shown an interest in the name are listed in the bar graph. 17।11]ekā vanyā latā yasyāḥ phalāni raktavarṇīyāni santi।tasya mukhāt āsyāsavena saha rudhiram api āgacchati।bhayasañkocādinā ātmānam anyebhyaḥ nilīnānukūlaḥ vyāpāraḥ।ghaṭikācatuṣṭayātmake avadhau kāryasya samāpanaṃ kartavyam।bhāratasya keṣucana rājyeṣu kārtikamāsasya amāvasyāṃ nirvartyamānaḥ utsavaḥ yasmai prāyaḥ rātrau dīpān prajvālya tān pūjayanti tathā ca dyūtam api krīḍanti।śrūkadhānyaviśeṣaḥ। asya guṇāḥ - kaṣāyatva-madhuratva-suśītalatvādayaḥ। sītā yavān caṇakān ca pinaṣṭi।/yavaḥ kaṣāyamadhuro bahuvātaśakṛd guruḥ। rūkṣaḥ sthairyakaraḥ śīto mūtramedakaphāpahaḥ॥dravapadārthasya ekasmāt pātrāt anyasmin pātre sthāpanānukūlaḥ vyāpāraḥ।svādhikāre vartamānaṃ dhanaṃ samparigrahaḥ ca yasya krayaḥ vikrayaḥ ca kartuṃ śakyate।śvaśuraṃ dṛṣṭvā tayā avaguṇṭhanena mukham āvṛṇitam।sarvāṇi āvaśyakāni vastūni krītvā matsamīpe triśatāni rūpyakāṇi śiṣyante।sambandhijanebhyaḥ maṅgalakāryādiṣu upasthityarthā kṛtā prārthanā।adya eva mama mitreṇa preṣitam āmantraṇaṃ prāptaṃ mayā।asya utsavasya prabandhakaḥ ekaḥ sajjanapuruṣaḥ asti।vanaspativiśeṣaḥ yasyāḥ phalāni śākarūpeṇa upayujyante।varṣāyāḥ kāraṇāt bhavana-nirmāṇasya kāryaṃ bādhitam।tad padam athavā kāryaṃ yasya kṛte vetanaṃ prāpyate।idānīṃtane kāle udyogasya prāptiḥ atīva kaṭhinā jātā।yadā yavanikā dūrīkṛtā tadā sarve naṭāḥ dṛggocarāḥ jātāḥ।latāviśeṣaḥ- yasya parṇāni pūgīphalādibhiḥ saha janāḥ adanti।tāmbūlakāreṇa nāgavalleḥ tāmbūlaṃ kṛtvā mahyaṃ pradattam।mukhyamantrīmahodayaḥ rājyapālamahodayān milanārthe rājabhavane agacchat।ekā latā yasyāḥ parṇeṣu khadirādīn lepayitvā tāni khādyante।asmin varṣe tāmbūlavallikāyāḥ parṇāni vardhamānāni na santi।tad gītaṃ yasmin īśvarasya devatāyāḥ vā satkarmaṇāṃ guṇānāṃ vā śraddhāpūrṇaṃ varṇanaṃ bhavati।asmin pustake atīva sundarāṇi stavanāni saṅgṛhītāni santi।bruḍanave vartamānāḥ sainikāḥ śatrupakṣe akasmāt ākramaṇam akarot।kasya api vastunaḥ tathā ca vyakteḥ ca anyebhyaḥ trāṇārthe rakṣakāṇāṃ niyojanam।ṛtuviśeṣaḥ saḥ ṛtuḥ yasmin meghāt jalabindupatanaṃ bhavati।varṣāyām ativṛṣṭyā naikāni kṣetrāṇi jalamayāni bhavanti।veśyāvṛttiṃ pratiṣedhya veśyāgṛhāṇi api na bhaviṣyanti।vāyau miśritaḥ dhūlamiśritaḥ dhūmaḥ yaḥ śaityāt śvetavarṇiyakaṇaḥ bhūtvā bhūmyāṃ prasaranti।atyādhikasya himasya vṛṣṭiḥ abhavat ataḥ ālūnāṃ sasyaṃ naṣṭam।pakvavraṇādisambhavaghanībhūtaśuklavarṇavikṛtaraktam।mahātmā śīlāṃ putravatī bhava iti āśirvacobhiḥ anugṛhītavān।saḥ vyāvahārikasya vyapadeśasya kṛte vidhijñaṃ miliṣyati।kañcit dṛḍhatāpūrvakaṃ kathanaṃ yat idaṃ kāryam aham avaśyaṃ kariṣyāmi athavā kadāpi na kariṣyāmi iti।hindumatānusāreṇa saptalokeṣu tat sthānaṃ yatra puṇyātmā nivasati।tṛṇajātiviśeṣaḥ- sā vanaspati yasyāṃ sthāne sthāne granthiḥ asti tathā ca yā pātracchādanādinirmāṇe upayujyate।vanaspatiṣu puṣpaparṇādiṣu ca vartamānaḥ saḥ dravapadārthaḥ yaḥ tān niṣpīḍya stravati।nīmbasya rasasya sevanena lepanena vā carmavikārāḥ upaśāmyanti।vikīrṇasya vastunaḥ ekatra sthāpanānukūlaḥ vyāpāraḥ।vṛkṣaviśeṣaḥ yasya arūpi ca madhuraṃ ca phalaṃ khāditum arhati।hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ tṛtīyasya varṇasya vyaktiḥ yasya pramukhaṃ karma vyāpāraḥ asti।ṛtuviśeṣaḥ yasya kālaḥ māghamāsasya dvitīyapakṣāt ārabhya caitramāsasya prathamapakṣaparyantam asti।kayācit striyā saha tasyāḥ icchāviruddhaḥ balapūrvakaḥ kṛtaḥ sambhogaḥ।balātkārasya daṇḍaḥ mṛtyudaṇḍaḥ eva bhavitum arhati।lavaṇaviśeṣaḥ, rājasthānaprāntasya taḍāgāt prāptaṃ lavaṇam;kasyacana kāryasya antimāvasthāparyantaṃ nirvartanānukūlaḥ vyāpāraḥ।āyurvedānusāreṇa rogaviśeṣaḥ yatra bhūtapiśāccādibhiḥ bādhanaṃ bhavati।bhūtasañcāram apākartuṃ śyāmaḥ bhūtavaidyam āhūtavān।kānicit vastūni ekasmin sthāne ekatra vā sthāpanasya kriyā bhāvaḥ vā।kṣupaviśeṣaḥ-yaḥ bheṣajarupeṇa upayujyate yasya guṇāḥ vātāmlapittanāśitvaṃ tathā ca buddhiprajñāmedhākārītvam।brāhmī prāyaḥ gaṅgātaṭe haridvāranagarasya samīpe dṛśyate।saḥ manuṣyaḥ yasmin devatānāmiva guṇāḥ santi athavā devatānāmiva kāryaṃ karoti।kāṣṭhanirmitaṃ śilpaṃ yad naukāvad nadyādīn pārayitum upayujyate।parasparabhedoddaśena anyasya viṣaye anyena saha apabhāṣaṇānukūlaḥ vyāpāraḥ।sāhityasya navaraseṣu ekaḥ yasya sthāyībhāvaḥ bhayam asti tathā ca jagupsāvegasaṃmohasaṃtrāsaglānidīnatāśaṅkāsambhrāntijanakaḥ api।rasasya bahiḥ apratihataṃ niḥsaraṇānukūlaḥ vyāpāraḥ।śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇamprācīne kāle śrutīnāṃ vividhaprakārakaṃ paṭhanaṃ kriyate sma।mādakadravapadārthaḥ - yasya sevanaṃ pāpaṃ tathā ca nindanīyam iti manyante।saḥ pratidinaṃ sāyaṅkāle madyaṃ pītvā gṛham āgacchati।putrajanmavivāhasadṛśāni maṅgalakāryāṇi sotsāhaṃ yathāvidhi anuṣṭhānānukūlaḥ vyāpāraḥ।parijanāḥ putrasya janmanaḥ sotsāham utsavaṃ nirvartayanti।strīṣu niyatakālaparyantaṃ pratimāse garbhāśayāt sravan raktasrāvaḥ।strīdharmasya samaye stribhiḥ viśeṣatayā avadhātavyam।tādṛśaṃ kañcit kāryaṃ vacanaṃ vā yena kasyacit anādaraḥ bhavet।rāmeṇa śyāmasya viruddhaṃ mānahāneḥ abhiyogaḥ kṛtaḥ।ahaṃ sītāṃ mīlitum atīva samutsukaḥ āsam paraṃ tasyāḥ ācaraṇaṃ dṛṣṭvā ātmānam avāruṇadham।tṛtīyāyāḥ aṭṭāt patantaṃ bālakaṃ yuvā agre gatvā avālambata।mama pitāmahaḥ pratyekasmin pitṛpakṣe kṣauraṃ karoti।lekhanyāḥ rekhayā likhitasya vyāmṛṣṭānukūlaḥ vyāpāraḥ।bhavān suptaḥ asti iti sūcayati asmin chāyācitre bhavataḥ bhāvaḥ।yavasurāyāḥ svādaḥ gandhaśca tasyāḥ guṇavattāṃ nirdhārayati।sammārjakeṇa śaucālayaṃ na samyakatayā sammārjitam।vastuviśeṣasya viśiṣya akuṭilasya ākāraparivartanānukūlaḥ vyāpāraḥ।saḥ padārthaḥ yasmāt madhumakṣikāṇāṃ madhukośaḥ jāyate।phālgunamāsasya paurṇimāyāṃ nirvartyamānaḥ utsavaḥ yasmin agniḥ prajvālyate tathā ca parasparam abīrādinā rañjante।tena bhūmyāṃ patitam avakaram avakarakaṇḍole sthāpitam।vṛkṣasya ropaṇārthe khanitrena bhūmim khanayati kṛṣīvalaḥ।ahaṃ mradiṣṭhavastrasya paridhānaṃ kārayitum icchāmi।pratyekasmin kārye pramattacittasya puruṣasya iva kimartham ācarasi।bhāratadeśaḥ bahukālaṃ yāvat āṅgladeśīyānām adhīnaḥ āsīt।saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।jamadagniṛṣeḥ patiḥ yaḥ ṣaṣṭhaḥ avatāraḥ asti iti manyate।paraśurāmeṇa ekaviṃśativāraṃ kṣatriyāṇāṃ nāśaḥ kṛtaḥ।mṛdā avaśoṣitasya jalasya kaścana aṃśaḥ kṣupaiḥ prāpyate।tṛṇaviśeṣaḥ yasya parṇāni laghūni tathā ca āmlāni santi।manuṣyatā iti dharmeṇa asmābhiḥ parasparāṇāṃ sahāyyaṃ kriyeta।svarūpārthasya gopanaṃ yatra api ca tam arthaṃ jñātuṃ buddheḥ āyāsaḥ bhavati।anyasya guṇānāṃ prakarṣeṇa varṇanānukūlaḥ vyāpāraḥ।oṣadhimūlaviśeṣaḥ। haridrā nāma oṣadheḥ pītavarṇīyāni mūlāni ye janaiḥ pākādiṣu vyañjanatvena upayujyante। raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu upayujyante।sugandhitadravyasya nirmāṇaṃ dravīkaraṇasya prakriyayā bhavati।kimapi vastu ekasmāt sthānāt anyasmin sthāne sthāpanānukūlaḥ vyāpāraḥ।kasyacit manuṣyasya saṃsthādeḥ vā samāje vartamānaṃ tad sthānaṃ yad tena manuṣyeṇa tayā saṃsthayā vā kṛtena kāryeṇa labhate।kasyāpi sthitiḥ tasya maryādāpadasammānādīnāṃ dyotikā bhavati।āśiyākhaṇḍe vartamānaḥ āsetuhimācalam tathā ca āsindhubrahmaputraṃ yāvat deśaḥ। bhāratavarṣe lokatantram asti।sātatyena kathanaṃ yat yathaiva asti yathaiva bhaviṣyati yathaiva bhavet iti।tulasī kṛṣṇamūrteḥ purata eva dhanurdhāraṇasya āgraham akarot।asmābhiḥ kasyāpi kṛte kṣudratāyāḥ anubhavaḥ na karaṇīyaḥ।nidrāyāṃ nāsikāyāḥ gharaghara iti śabdanānukūlaḥ vyāpāraḥ।phalaviśeṣaḥ-tat phalaṃ yasya sugandhitāni bījāni upaskararupeṇa upayujyante।asya pustakasya mūlyaṃ navacatvāriṃśat rūpyakāṇi asti।asmin samaye mama pārśve kevalaṃ navaviṃśatiḥ rūpyakāṇi santi।śarīrasammārjanārthe tilarājādanādibhiḥ sugandhibhiḥ padārthaiḥ vinirmitaḥ lepaḥ।ārakṣakaiḥ idānīṃ paryantaṃ tasmin viṣaye kimapi kāryavahanaṃ na kṛtam।bhūmiṃ khanitvā kṛte garte mṛtaśarīraṃ mṛdā ācchādanānukūlaḥ vyāpāraḥ।anavadhānatayā mārgalaṅghanasamaye mohanaḥ yānena āghātitaḥ।asmin sammelane caturnavatiḥ vidvāṃsaḥ paryupāsyante।sasyān rogāt rakṣitum auṣadhasya siñcanam āvaśyakam asti।ekā prākṛtikī ghaṭanā yasyāṃ jalāśayasya athavā samudrasya jalaṃ kiñcit kālaparyantaṃ samutthāya stambhasya rūpaṃ dhārayati।manoharadāsamahodayaḥ sarvadā eva nirdhanānāṃ sahāyyaṃ karoti।jale vā dravapadārthe vā āplavanapreraṇānukūlaḥ vyāpāraḥ।anyasyāṃ bhāṣāyāṃ prayujyamānaḥ anyathākṛtaḥ saṃskṛtaśabdaḥ।prayogasya samaye samyak avalokanaṃ kṛtvā eva upasaṃhāraḥ kriyeta।vṛkṣaprakāraḥ yasya sugandhitā tvak vyañjane upayujyate।ācchādanaviśeṣaḥ yasya taṭīye bhāge puṣpādayasya citraṃ vartate।dūravāṇī,bhramaṇadhvanī niṣtantrī vā ityādibhiḥ mādhyamaiḥ dūravartipradeśaiḥ sandeśavinimayaṃ kartuṃ kṛtā vyavasthā।dūrasañcārasya mādhyamena kāpi vārtā ekasmāt sthānāt śīghrameva anyasmin sthāne preṣayituṃ śakyate।tat sthānaṃ bhavanaṃ vā yatra nāṭyaprayogaḥ bhavati।adya nāṭyaśālāyāṃ rājā hariścandra iti nāṭakasya prayogaḥ asti।kasyāpi praśnasya vivādasya vā samādhānānukūlaḥ vyāpāraḥ।sitambaramāsasya caturdaśadināṅke kavi-sammelanasya āyojanasya nirṇayaḥ jātaḥ।avakram। ṛjuḥ iti saccaritasya lakṣaṇam। / umāṃ sa paśyan ṛjunaiva cakṣuṣākasyāpi pradeśasya vastunaḥ vā vistārasya antimā rekhā।tat vistṛta-vastraṃ yad naukāyāḥ pulinde vāyutaḥ gatinirdhāraṇārthe badhyate।himasya pranilayasya kāraṇāt gaṅgādayaḥ nadyaḥ na śuṣkāḥ bhavanti।eliphaṇṭā iti kandarasya punaruddhāraḥ āvaśyakaḥ asti।(dvārasya āvaraṇasya vā) sthitiḥ yatra antarvartamānaṃ vastu bahiḥ nirgantuṃ na śakyate anyathā vā।chātrāvāsasya dvāraṃ aṣṭavādane eva pihitaṃ vartate।dravapadārthasya ekasthānaviyogapūrvakānyasthānasaṃyogānukūlaḥ vyāpāraḥ।anyasyāyāḥ jātīyāyāḥ yuvatinā saha śyāmaḥ vivāhaṃ kṛtavān ataḥ jñātibāndhavaiḥ tasya gṛhe bhojanādikaṃ tyaktam।kṣupaviśeṣaḥ- yasya bījaguptiḥ śākarūpeṇa khādyate।āyurvede bhiṇḍasya uṣṇatvaṃ grāhitvaṃ rūcikaratvam ityete guṇāḥ proktāḥ।adhunā yuddhatyāgaḥ bhīrutā asti yataḥ sarve yuyutsavaḥ kurukṣetre samāyātāḥ santi iti śrīkṛṣṇaḥ arjunam avadat।śāririkī kṣamatā yayā manuṣyaḥ kāryaṃ kartuṃ śakyate।mantrasya siddhyarthe janāḥ bhairavasya upāsanāṃ kurvanti।latāprakāraḥ yasyāḥ puṣpāṇi pītāni tathā ca laghūni santi।mañjiṣṭhāyāḥ daṇḍāt tathā ca sūlāt raktaḥ varṇaḥ prāpyate।yaḥ mānavajāteḥ utpatteḥ tathā ca mānavasya sāmājikasambandhānāṃ jñātā asti।asmin viśvavidyālaye mānavajātiśāstrajñasya kṛte riktaṃ padam asti।hanumān svasya bhaktānāṃ vipattīnāṃ mocanaṃ karoti।merī pratibhānuvāsare khristadharmamandire sikthavartikāṃ prajvālayati।bhavanaviśeṣaḥ, rājabhavane āmodapramodārthe tathā ca vilāsārthe vā nirmitaṃ bhavanam;kīcakaḥ ekākīnīṃ sairandhrīṃ vilāsamandire kapaṭena āhūtavānśarīrasya kasyacit aṅgāvayavasya chedanāt anyasmād kāraṇāt vā śarīrāt raktasya sravaṇam।atyadhikena raktasrāveṇa durghaṭanayā pīḍitaḥ janaḥ mṛtaḥ jātaḥ।ekasya vastunaḥ anyena vastunā saha mardanānukūlaḥ vyāpāraḥ।phalaviśeṣaḥ, svanāmakhyātasya vṛkṣasya phalam āyurvede asya vātakaphakuṣṭhakaṇḍūtiviṣaviṣphoṭanāśitvādi guṇāḥ proktāḥ।putrasya mukhāt sravamāṇāṃ lālāṃ mātā punaḥ punaḥ proñchayati।kasminnapi sthāne nipatya ekadiktaḥ anyadikparyantaṃ vegena gamanasya kriyā।ekasyāḥ latāyāḥ kalikā yāṃ śoṣayitvā tasyāḥ vyañjanarūpeṇa auṣadharūpeṇa ca upayogaḥ prayogaḥ bhavati।lavaṅgasya tailasya upayogaḥ dantapīḍānivāraṇārthaṃ kriyate।prācīne kāle vasantapañcamyāḥ apare dine nirvāhyamāṇaḥ utsavaḥ।bhāratīya-praudyogikī-saṃsthāyāḥ vārṣikotsavaṃ muḍa-iṇḍigo iti rūpeṇa nirvartayanti।hitaiṣiṇāṃ parīkṣaṇaṃ vipattau eva bhavati। / sampattau ca vipattau ca sādhūnāmekarūpatā।havanāt prāk havanīyānāṃ padārthānāṃ saṅkalanaṃ karotu।yaḥ dhārmikakṣetre sāmājikakṣetre vā parivartanaṃ kartuṃ yatate।svāmīdayānandasarasvatī samājasya ekaḥ prasiddhaḥ pravartakaḥ āsīt।naike saindhavāḥ janāḥ bhāratapākistānayoḥ vibhājane bhāratam āgatāḥ।kārayānaṃ navatiḥ sahasramānaṃ yāvat vegena gacchati।yaḥ vidyālayāt anyatrāpi śulkaṃ svīkṛtya pāṭhayati।rāhulasya adhyāpakaḥ pratidinaṃ pañcavādane taṃ pāṭhayitum āgacchati।vidyālayasya samayād atirikte samaye kañcit śulkaṃ svīkṛtya śikṣakeṇa kṛtaṃ pāṭhanam।idānīṃtanīye kāle chātrāḥ viśeṣavarge eva paṭhitum icchanti।vāyuguṇādīnāṃ prabhāveṇa vastvādiṣu jāyamānaṃ vaikalyam।sthitaprajñaḥ puruṣaḥ sāṃsārikeṇa sukhena duḥkhena vā avaśībhūtaḥ asti।grīvāyāṃ svarayantrasya adhobhāgasya evaṃ śvāsapraṇālyāḥ uparibhāgasya ca pārśvadvaye vartamānaḥ antaḥsrāvī granthiḥ।avaṭuḥ thāiraॉksīna iti ṭrāi-āyaḍothāironīna iti ca sravaṃ srāvayati।sā avasthā yasyāṃ dve athavā adhikāni rāṣṭrāṇi yuddhaṃ sthagayitvā śāntim icchanti।ijarāila iti tathā ca pelesṭāina iti rāṣṭrayoḥ yuddhāvasānasya prayatnaḥ niṣphalaḥ jātaḥ।bhāṣāvijñānaśāstrasya ekā śākhā yasyāṃ padasya arthapūrṇaṃ ghaṭakaṃ vibhajya teṣām adhyayanaṃ kriyate।padavyavasthāyāḥ trayaḥ prakārāḥ santi-varṇātmakaḥ aitihāsikaḥ tulanātmakaśca।bhautikaśāstrasya sā śākhā yasyāṃ gatimānadravasya balasya upayogasya adhyayanaṃ bhavati।dravacālitasya vidyutagṛhasya nirmāṇaṃ mahattvapūrṇam asti।mama grāmāt dvayoḥ janayoḥ senāyāṃ navaniyuktiḥ abhavat।tat vastraṃ kargajaṃ vā yasyopari citraṃ ālikhyate।dhānya-viśeṣaḥ, kṛṣṇa-puṣpa-kṣudra-vṛkṣasya tailadāḥ bījāḥ (āyurvede asya uṣṇatva-tiktatva-amlatvādayaḥ guṇāḥ proktāḥ vātahāritvaṃ śleṣma-pittakāritvaṃ ca);kāmavallabhasya sugandhitvak yā auṣadharūpeṇa upaskararūpeṇa ca upayujyate।mātā upaskarayukte odane cocasya yojanaṃ vismṛtavatī।caurāḥ mārgam arundhan।/aruṇat yavanaḥ sāketam। (ma.bhā.3.1.111)raghukulotpannasya rājñaḥ daśarathasya putraḥ yaḥ bhagavataḥ viṣṇoḥ avatāraḥ iti manyante।sañcālanaṃ kurvāṇānāṃ sainikānāṃ kramaḥ vyacchinat।latāviśeṣaḥ yaḥ bheṣajayuktaḥ dīrghajīvī asti tathā ca yasya parṇāni tāmbulasya parṇasadṛśāni santi।indravāruṇeḥ puṣpāṇi pītavarṇīyāni santi tathā ca samūharūpeṇa santi।agrime māse mama kanyāyāḥ māsikavetanaṃ pañcadaśasahasrarupyakāṇi bhaviṣyatidhātvādibhyaḥ vinirmitaṃ tat upakaraṇaṃ yad vastvādimārjanārthe upayujyate।janānām upayogārtham utpādanasāmagryā siddhavastūnāṃ nirmāṇasya kāryam।hyaḥ asmābhiḥ bhāratadeśasya nausenāyāḥ virāṭa iti arṇavapotaḥ dṛṣṭaḥ।vivāhādīnāṃ nimittena manuṣyāṇāṃ paraspareṣu vartamānaḥ bhāvaḥ athavā ekasmin kule jātānāṃ manuṣyāṇām paraspareṣu vartamānaḥ bhāvaḥ।meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।gaṇatantradivasasya yātrāyāṃ pañcāśat aśvavāhāḥ āsan।aśvinyādisaptaviṃśatinakṣatrāntargatadvāviṃśannakṣatram।candrapathasya dvāviṃśatitamanakṣatrasya nāma śravaṇā iti।aśvinyādisaptaviṃśatinakṣatrāntargatatrayoviṃśannakṣatram।pañcatārakāyuktaṃ nakṣatraṃ bhavati dhaniṣṭhā yat navasu ūrdhvanakṣatreṣu vartate।sūryaḥ candraḥ maṅgalaḥ budhaḥ guruḥ śukraḥ śaniḥ rāhuḥ tathā ca ketuḥ iti phalitajyotiṣānusāreṇa navagrahāḥ।yajñasamāpteḥ anantaraṃ navagrahāṇāṃ śāntyarthe pūjanaṃ kṛtam।upari vartamānasya vastunaḥ adhodiśaṃ haraṇānukūlaḥ vyāpāraḥ।bālakaḥ snātuṃ svasya vastrān āmuñcati।/bālakaḥ snātuṃ vastrān ucchādayate।śravaṇasya mṛtyuḥ rājñaḥ daśarathasya śabdabhedinā bāṇena abhavat।hindudharme vartamānaḥ saḥ sampradāyaḥ yaḥ viṣṇuṃ pūjayati।rāmeṇa anyajātīyayā yuvatinā saha vivāhaḥ kṛtaḥ ataḥ samājaḥ tasya bahiṣkāram akarot।bhūtakāle praśastam etad bhavanaṃ gacchatā kālena vyanaśyat।kasmāccana vastunaḥ tasya aṃśasya parihānānukūlaḥ vyāpāraḥ।lekhāpālaḥ mama vetanāt pratiśataṃ viṃśatim ūnayati।śvaśuragṛhajanaiḥ kṛtena utpīḍanena udvignā jātā rāgiṇī ātmaghātam akarot।arukṣasya pṛṣṭhabhāgasya guroḥ vastunaḥ bhāreṇa āpīḍanānukūlaḥ vyāpāraḥ।ikṣvādīnāṃ rasaḥ yaḥ loṣṭavat dṛḍhaḥ saṃpakvaḥ ca asti।kailāsaḥ pratidinaṃ dantadhāvanānantaraṃ guḍaṃ bhuktvā jalaṃ pibati।pūrvaṃ gopālakānāṃ sampannatā teṣāṃ gorūpaṃ dhanam eva āsīt।kakṣaḥ kāṣṭhasya javanikayā caturṣu bhāgeṣu vibhājitaḥ।vrīhibhedaḥ, godhūli-varṇīyaḥ dhānya-viśeṣaḥ, asya guṇāḥ-snigdhatvam, madhuratvam, vāta-pitta-dāha-nāśitvam;yavagodhūmajam sarva payasaścaiva vikriyā [manu 5.25]tigmena astreṇa kasyacana vastunaḥ chidranirmāṇānukūlaḥ vyāpāraḥ।takṣakaḥ utpīṭhikāṃ nirmātuṃ kānicana kāṣṭhāni avidhyat।pūrvābhimukhe sthite śarīrasya dakṣiṇadiśam abhi vartamānaṃ aṅgam।yuddhasya dhvaniṃ śrutvā kātarāḥ bhayagrastāḥ jātāḥ।sambandhavyavahārādīnāṃ samyak pravartanānukūlaḥ vyāpāraḥ।paśyāmi, asatyam āśritya vardhamānaḥ ayaṃ sambandhaḥ kathaṃ sthāsyati।sarvakāraḥ rāṣṭrasya vikasāya viṃśakasūtrīyāṃ yojanāṃ satvaram ārabhata।kañcana viṣayam adhikṛtya nibandhānukūlaḥ vyāpāraḥ।sūradāsaḥ bhramaragīteṣu virahākulānāṃ gopīnām avasthā suṣṭhu avarṇayat।catvāriṃśat ityasyāḥ saṅkhyāyāḥ nava ityasyāśca saṅkhyāyāḥ yojanena prāpyamāṇā saṅkhyā।viṃśateḥ navaviṃśateśca yojanaphalaṃ navacatvāriṃśat bhavati।pūjāyām pāṭhya bhūrje vilkhya kaṇṭhādau dhāryyañca;atīva auṣṇyaṃ vartate, vyajanasya vegaṃ pravardhayantu।laghūni vastūni ekaikaśaḥ hastena grahaṇānukūlaḥ vyāpāraḥ।mātā aṅgaṇe upaviśya taṇḍulebhyaḥ pāṣāṇakhaṇḍāni vicinoti।kāryaviśeṣasya vā vastuviśeṣasya vā jñāpanānukūlaḥ vyāpāraḥ।bālakena prasravaṇasya mukham udghāṭitaṃ ataḥ jalaṃ gatam।piṣṭakabhedaḥ, uttarabhāratadeśabhavasugandhīdravyam (āyurvede asya viṣavraṇakaṇḍūkaphapittāsrakuṣṭhanāśitvādayaḥ guṇāḥ proktāḥ);śrāddhavidhau brāhmaṇena lalāṭe parpaṭyāḥ tilakaṃ paridhṛtaḥparamaparayā anuvartamānasya ācārasya antagamanānukūlaḥ vyāpāraḥ।tad uparitanaḥ staraḥ yasmin kaścana phalaṃ jīvaṃ vā vartate।kavacahīnasya vīrasya hṛdayaṃ śatruṇā churikayā hatam।prayuktāyāṃ bhāṣāyām tadarthabodhanānukūlaḥ vyāpāraḥ।nāna ityasya padārthasya kṛte mama abhiṣavasya āvaśyakatā asti।kāmapi saṃsthāṃ deśaṃ vā pracālayituṃ kecana niyamāḥ nirmīyante।sā ākṛtiḥ yasyāḥ parighasthaḥ pratyekaḥ binduḥ madhyabindutaḥ samāne antare vartate।kasyāpi vastunaḥ kayācit prakriyayā bāṣpasya rūpe parivartanam।grīṣmakāle jalasya bāṣpībhavanaṃ sahajatayā bhavati।kaṇṭakayuktaiḥ vṛkṣāt prāptaḥ niryāsaḥ yaḥ sugandhārthe prajvālyate।puṣpavikretrī puṣpāṇāṃ navatāyāḥ kṛte teṣu jalaṃ siñcati।vayaṃ yadā dehalīṃ gacchāmaḥ tadā śarmāmahodayasya gṛhe nivasāmaḥ।kāryasya aparisamāptāvasthāyām avasthānānukūlaḥ vyāpāraḥ।vidyut pratiruddhā ataḥ kiñcit kāryaṃ vyavatiṣṭhate।dvārādiṣu vastuviśeṣaṃ sthāpayitvā pidhānānukūlaḥ vyāpāraḥ।puṣpāṇi rajjau grathitvā nirmitā mālā yā śirasi dhāryate।kāryaṃ samyagrītyā sampadyate vā na iti vīkṣaṇānukūlaḥ vyāpāraḥ।paṇyakriyāviśeṣaḥ, viśiṣṭapradeśe suniścite dine eva krayavikrayayogyadravyān paṇayitum haṭṭānām sthāpanam;adhikārāt padāt vā prabhraṃśanapreraṇamānukūlaḥ vyāpāraḥ।śubhravastrāṇāṃ śubhratāyāḥ kṛte tāni nīla iti padārthe majjayati।kārtikamāse nṛtyena saha nirvartyamāṇaḥ kṛṣṇasya utsavaḥ।yadā tāpamānaṃ śūnya-ḍigrī-seṇṭīgreṭa-parimāṇāt nyūnaṃ bhavati tadā jalasya dravatā naśyati।janāḥ avakarakaṇḍolaṃ vihāya itastataḥ avakaram avakṣipanti।śatāvaryāḥ mūlaṃ bījaṃ ca auṣadhanirmāṇāya upayujyate।āplāvena grastāḥ grāmīṇāḥ nadyāḥ jalasya apakṣayeṇa praśamitāḥ।triṃśat ityasyāṃ saṅkhyāyāṃ nava iti saṅkhyāyāḥ yojanena prāpyamāṇā saṅkhyā।navatriṃśat iti saṅkhyā trayodaśa ityayā trayaḥ ityanayā ca saṅkhyayā vibhājitā asti।viśeṣataḥ manuṣyaiḥ pariveṣaṇasya bhojanasya bhakṣaṇānukūlaḥ vyāpāraḥ।kathāsamāptyanantaraṃ bhaktāḥ paṅktau upaviśya bhuñjate।ambānībandhvoḥ vivādaḥ teṣām aṃśabhāgān avapātayati।hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ tṛtīyaḥ varṇaḥ yasya pramukhaṃ karma vyāpāraḥ asti।viśatyāśu paśubhyaśca kṛṣyādānaruciḥ śuciḥ। vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ॥ [gāruḍe 46 adhyāyaḥ]samudrasnānasamaye saḥ vāraṃ vāraṃ samudraphenaṃ svasya añjalau gṛhṇāti।bhādrapadamāsasya śuklapakṣe caturthīm ārabhyaḥ anantacaturdaśīṃ yāvat nirvāhyamāṇaḥ utsavaḥ।aśvinamāse nirvartyamānaḥ navarātryutsavaḥ yasmin durgāpūjanaṃ kriyate।saḥ siddhāntaḥ yasmin avasaraṃ dṛṣṭvā tamanu kāryaṃ kṛtvā svārthaṃ sādhayati।ālikhitānāṃ cihnādīnāṃ gharṣaṇena vināśanānukūlaḥ vyāpāraḥ।kasyāpi tattvasya viṣayasya vā avayavasya tadīyapradhānaphalajanakavyāpārajanakatve sati tadīyapradhānaphalājanakatvam।nimnastarīya-nyāyalayasya nirṇayena asaṃtuṣṭe sati uccatara-nyāyālaye punarvicārārthe kriyamāṇā prārthanā।asantuṣṭaḥ āsīt saḥ kalahanirṇaye ataḥ eva saḥ uccanyāyālaye samyak kalahanirṇayārthe parāvartyavyavahāraṃ kṛtavān।aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।śreṣṭhinā kadalīstavakaṃ krītvā bhikṣukebhyaḥ dattaḥ।akṣayavaṭasya nāśaḥ pralaye api na bhavati iti manyate।saḥ manobhāvaḥ yaḥ anyatamam vihāya anyatamaṃ vṛṇoti।asmin saṃvatsare mandire aṣṭanavatiḥ jyotīṃṣi prājvalan।adya mama gṛhe dvijāṃ māṣavaṭīṃ ca upayujya śākaṃ nirmitam।rameśaḥ utplutya utplutya dhārākadambasya patrāṇi chettuṃ prayatate।ekaḥ prasiddhaḥ kaviḥ evaṃ sādhuḥ yaḥ trayodaśe śatābde janim alabhata।latāviśeṣaḥ- yasya raktatvacaḥ madhurāḥ kandāḥ khādyante।kṛṣakaḥ lohitālulatāyāḥ upari kīṭanāśakaṃ dravyam abhipruṣāyati।saṃgrahālaye mahātmanaḥ gāndhīmahodayasya bṛhatī śileyā pratimā āsīt।ekā bahuvarṣīyā auṣadhīyā latā yā pañcapādebhyaḥ pañcadaśapādaṃ yāvat unnatā evaṃ karpūramilitacandanagandhinī ca।anantamūlaḥ bhūmyāṃ prasarati athavā kamapi vṛkṣaṃ saṃśliṣya ārohati।navasaptatitame dine api tasya viṣaye sucihnaṃ na dṛṣṭam।bhāratīyāḥ sainikāḥ dīrghakālaṃ yāvat śatrūn uddiśya golakṣepaṃ kṛtavantaḥ।rānātuṅgāḥ caturṇavatitame kanduke ṣaṭkāraṃ tāḍitavān।bālakena pañcanavatitamasya upahārasya anāvaraṇaṃ kṛtam।vidyut vibhāgena saptanavateḥ gṛhāṇāṃ vidyut cheditā।parāmarśaṃ svīkartum āgataḥ saptanavatitamaḥ bālaḥ luptaḥ।asmin saṃvatsare asya eṣaḥ aṣṭanavatitamaḥ upavāsaḥ asti।eṣā mama asya saṃvatsarasya navanavatitamā yātrā asti।punnāgasya praśākhāśīrṣeṣu raktapuṣpagucchāḥ bhavanti।dāruharidrāyāḥ kāṇḍaḥ mūlaṃ ca auṣadharūpeṇa upayujyate।mahānimbasya patrapuṣpaphalacarmāṇi auṣadharūpeṇa upayujyante।rogaviśeṣaḥ yasmin pādau prapyāya hastipādavat dṛśyate।yaḥ kasya api anyasya kṛte daṇḍānuśāsanasambandhi kāryaṃ karoti।adya saṅgītasya kakṣāyāṃ ācāryeṇa gāndhāra-bhairavasya carcā kṛtā।mālavaḥ rātrau ṣoḍaśadaṇḍāt ārabhya viṃśatitamadaṇḍaṃ yāvat gīyate।somalatāyāḥ rasasya sevanaṃ prācīnāḥ vaidikāḥ ṛṣayaḥ mādakapadārthasya rūpeṇa kurvanti sma।phalaviśeṣaḥ-tat phalaṃ yad madhuram āmlaṃ ca asti।ekaṃ sasyaṃ yasya phalena śākaṃ nirmāti evaṃ bījena kusūlaḥ ca prāpyate।yat janeṣu bhayaṃ janayati yena tāvān mahān tumulaḥ। viplavaḥ, saṃtrāsaḥ, santrāsaḥ, trāsaḥ, samudvegaḥ, mahāsādhvasam, ākasmikabhayam;yadā lohasuṣyāḥ sīsakagolikā nisṛtā tadā paṇyavīthikāyāṃ viplavaḥ jātaḥ।trāyamāṇāyāḥ bījaṃ śītalaṃ tridoṣanāśakaṃ ca bhavati।asya kāryasya anivāryatāyāḥ kadācit bhavantaṃ tarkaṃ na vartate।śyāmavartmani netracchadaḥ śvayati tathā ca kṛṣṇaḥ bhavati।bhādrapadamāsasya śuklapakṣasya śravaṇanakṣatrayuktā dvādaśī।navarojadine pārasikāḥ prārthanā sthalepūjāṃ kurvanti।aśvinamāsasya śuklapakṣasya prathame dine nirvāhyamāṇaḥ utsavaḥ।sambhavanāthaḥ jainadharmiyāṇāṃ tṛtīyaḥ tīrthaṅkaraḥ āsīt।kasyacana vastunaḥ upāntabhāgasya upāntabhāgadvayasya vā samānāṃ diśam abhi pravṛttyanukūlaḥvyāpāraḥ।ekā dhīvarakanyā yasyāḥ vivāhaḥ rājñā śantanunā saha jātaḥ।satyavatyāḥ apekṣāpūrtyarthe bhīṣmaḥ vacanabaddhaḥ āsīt।auṣadhīyoṣadhiḥ yā dvitryaṅgulā unnatā evaṃ varṣakāle udbhavati uṣṇakāle nirgacchati ca।ṭavarge ṭa ṭha ḍa ḍha tathā ca ṇa ityete varṇāḥ santi।kavarge ka kha ga gha tathā ca ṅa ityete varṇāḥ santi।tavarge ta tha da dha tathā ca na ityete varṇāḥ santi।pavarge pa pha ba bha tathā ca ma ityete varṇāḥ santi।śyāmaḥ tavargīyāṇām uccāraṇaṃ samyak kartuṃ na śaknoti।grīṣmād anantaraṃ varṣāyāḥ ārtavaḥ vāyuḥ āhlādakārakaḥ asti।kecana janāḥ anyānām apakarṣaṇena eva sukham anubhavanti।kasyāpi anucitasya kāryasya kṛte bhartsanasya kriyā।lodhrasya carma evaṃ kāṣṭhaṃ ca auṣadhāya upayujyate।bhavataḥ khādyasya vyavasthā asmin bhojanālaye kṛtā।bhāgavatasampradāyasya anuyāyinaḥ viṭṭhalam upāsante।bhāratasya ekasya kendraśāsitasya pradeśasya lakṣadvīpasya rājadhānī।kavaratyāṃ śuktikāyāḥ śobhanīyāni vastūni prāpyante।putrasya mukhāt apamānajanakān śabdān śrutvā saḥ niṣkāsitaḥ।rāmaḥ pustakaṃ paṭhati ityasmin vākye pustakam ekavacane asti।deśaviśeṣaḥ, yuropakhaṇḍe dakṣiṇaprācyāṃ diśi vartamānaḥ deśaḥ।pṛthviṃ vijigīṣuḥ alakṣendraḥ yavanadeśāt sasainyaṃ prayayau।asmāt padārthāt anyapadārthāpekṣayā navaguṇitaṃ lohaṃ prāpyate।kaṭhinasya vastunaḥ āghātena saṅghātasya śakalībhavanānukūlaḥ vyāpāraḥ।saḥ varṇaḥ yasya jambuphalasya varṇasadṛśaḥ nīlavarṇaḥ tathā ca yasmin raktavarṇasya ādhikyam asti।nāraṅgasya tvakvarṇasadṛśaḥ varṇaḥ pītavarṇaḥ yasmin raktavarṇādhikyam asti।pitā te yācitaḥ pūrvaṃ mayā vai tvatkṛte'bale। [devībhāgavate 3।28।67]bandhūkasya śuklavarṇīyaṃ sugandhitaṃ puṣpaṃ bhavati।brāhmaṇasya vedabodhitasya ācārasya paripālanāt jāyamānā ṛddhiḥ।svasya brahmavarcasā bhūtabhaviṣyajñānaṃ prāpyate tapasvinā।prativarṣe vijayādaśamyāḥ prasaṅge rāmalīlāyāḥ āyojanaṃ bhavati।asmākaṃ prayogaśālāyāṃ pratibhāśālinām abhāvaḥ nāsti।ekaḥ sāṃvatsaraḥ vṛkṣaḥ yasya phalebhyaḥ prāptāni sugandhitāni bījāni vyañjane prayujyante।navanītāmram dhānirakṣitasya āmrarasasya racanāya prayujyate।kasyāpi gotraviśeṣasya saṃsthāpakaḥ athavā yasya nāmni kimapi gotram ārabdham।cāndanavarṇīyānāṃ mūrtināṃ parimārjanena idaṃ śvetavastraṃ cāndanavarṇīyaṃ jātam।vṛkṣaviśeṣaḥ yasya śuṣkā kalikā auṣadharūpeṇa tathā ca upaskararūpeṇa upayujyate।devavatī sukeśaḥ iti nāmnaḥ rākṣasasya patnī āsīt ।anyasmāt sthānāt pūrvasthānasaṃyogapreraṇānukūlaḥ vyāpāraḥ।nagaraṃ gacchantaṃ mohanaṃ patnī samayādhve pratyāgamayati।avaguṇṭhitaṃ dāridryaṃ gṛhasya ekaikāt koṇāt spaṣṭaṃ dṛśyate sma।vṛkṣāṇāṃ chedanena vayaṃ prakṛteḥ sampadaṃ nāśayāmaḥ।te tasya upahāsāspadānāṃ pravṛttīnāṃ kṛte eva prasiddhaḥ।ekāntavartinaḥ ṛṣeḥ kuṭīraṃ tasyām upagirau vartate।pramehasya rogiṇā śārkarīyāṇāṃ padārthānāṃ sevanaṃ na kartavyam।garbhasya dhāraṇāya akṣamā rajasvalā janaiḥ pīḍitā।sacchidrāt pātrāt jalasya dugdhasya vā bindirūpeṇa sravaṇam।gautamabuddhasya janmasthānaṃ tathā ca śakānāṃ rājadhānī।anudyataḥ kṛṣakaḥ sīmni upaviśya dhūmrapānaṃ karoti।karṇayuktāni pātrāṇi grahītuṃ sukhakarāṇi bhavanti।pelavakṣaumaṃ kauśikasūtrasya kṣaumasya ca miśraṇena racyate।ahaṃ tasya abhimāninaḥ chāyāyāḥ api dūraṃ sthātum icchāmi।ekaḥ sundaraḥ pakṣī yasya vakṣaḥ raktavarṇīyaḥ bhavati।hindūdharmaśāstra-prayojaka-muniviśeṣaḥ- yajñavalkasya putraḥ saḥ sūryāt śuklayajurvedaṃ prāptavān।daivāt kenāpi hetunā kruddho guruḥ vaiśampāyanaḥ śiṣyaṃ yājñavalkyam adhītavedaparityāgārtham ādiṣṭavān।hindūdharmaśāstra-prayojaka-muniviśeṣaḥ- rāmāyaṇe nirdiṣṭaḥ vidvān ṛṣiḥ yaḥ rājā janakasya rājasabhām alañcakāra।yogīśvaraṃ yājñavalkyaṃ sampūjya munayo'bruvan। varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ। ṇithīlāstha sa yogīndraḥ kṣaṇaṃ dhyātvā abravīn munīn॥yājñavalkyeṇa proktā smṛtiḥ yājñavalkyasmṛtiḥ iti nāmnā prasiddhā abhavat।rāmasya pitāmahaḥ vayasā rāmāt navakṛtvaḥ jyeṣṭhaḥ asti।asya kaṭhinasya praśnasya samādhānaṃ praśnakartāram eva praṣṭavyam।saḥ śaṅkhāḥ mauktikāḥ ityeteṣāṃ samudriyāṇāṃ vastūnāṃ vyāpāraṃ karoti।netṝṇām asatyāni vacanāni teṣāṃ svārthaparatāyāḥ paricayaṃ dadāti।kaṃsasya khalatā parisīmānam aticakrame yadā tena svapitā bandīkṛtaḥ।ghaṭaḥ iva ekaṃ prācīnaṃ vādyam yasya śikhare carma ānaddham।etāni sarvāṇi paricitāni vastūni santi kimapi nūtanaṃ darśayatu।tat vastraṃ yat kenāpi pūrvaṃ dhāritam adhunā nirākṛtam।lakṣaṇāviśeṣaḥ yasyām vācyārthāt bhinnaḥ arthaḥ prakaṭībhavati।tvaṃ gardabhaḥ iti vākye prayojanavatī-lakṣaṇā prayuktā।ekaṃ śarīraṃ tyaktvā ātmanaḥ anyasmin śarīre praveśasya kriyā।prātaḥkālāt mātrā nigrahaḥ darśitaḥ pituḥ āgamanena tu sā prasphuṭitā।niṣkāsitānāṃ janānāṃ punarvasanasya samasyāyāḥ samādhānam idānīṃ paryantaṃ na labdham।yasmin kimapi sāraḥ na vartate na ca kimapi upayuktaṃ vastuṃ vartate।eṣaḥ hājī-alīnāmakasya yavanacaityasya yavanacaityanivāsī asti।samājena nirdhāritā kāryaspādanasya eka viśeṣā pracalitā ca rītiḥ।asya kāryālayasya vyavasthā etāvatī asādhu yadatra kimapi kāryaṃ samayānusāraṃ na bhavati।kiṃ tvaṃ mahyaṃ navakhaṇḍasya nāmāni kathayituṃ śakṣyasi।mānavasya utpatti-pragati-bhedādīnāṃ samīkṣakaṃ śāstram।āvuttaḥ jagadalapure mānavajātiśāstrasya adhyāpakaḥ āsīt।āṅgladeśasya ekaḥ suprasiddhaḥ gaṇitaśāstrajñaḥ bhautikaśāstrajñaḥ ca।sara-āijākanyūṭanavaryeṇa gurutvākarṣaṇaśakteḥ niyamaḥ pratipāditaḥ।sālāmahodayaḥ yuropadeśasya purātatvaśāstrajñaḥ asti।avakāśe prakāśena ekasmin varṣe yāvat antaraṃ gamyate tasya antarasya māpanasya parimāṇam। tārakāṇāṃ grahāṇāṃ ca parasparam antaraṃ prakāśavarṣeṇa mīyate।tārakāṇāṃ grahāṇāṃ ca parasparam antaraṃ prakāśavarṣeṇa mīyate।rahamānasya kaṇṭhe ekā pravālavarṇīyā gātramārjanī lambate।yaḥ kulasya vaṃśasya vā tāraṇaṃ karoti tat pariśodhayati vā।kulaṃdhareṇa putreṇa bhāgīrathena svasya kulaṃ trātuṃ kaṭhinā tapasyā kṛtā।kavardhānagare purātattvaśāstreṇa sambaddhāḥ bahavaḥ avaśeṣāḥ prāptāḥ।teṣāṃ mṛtyuḥ bahirbhūtānāṃ viṣamayānām auṣadhānāṃ sevanena abhavat।yavatamālamaṇḍalasyadakṣiṇī sīmā āndhrapradeśasya sīmayā lagnā।saṃkṣepasya prakriyāyāṃ kadācit āvaśyakāḥ bindavaḥ api lekhe samāviṣṭāḥ na bhavanti।navaraṅgapuramaṇḍalasya mukhyālayaḥ navaraṅgapuranagare asti।navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।asyāḥ argalāyāḥ adhastanaḥ bhāgaḥ naṣṭaḥ jātaḥ asti।mādhavaḥ malhārabilāvalanaṭanārāyaṇānāṃ yogena bhavati।mādhavasya pratyekasamin caraṇe aṣṭau jagaṇāḥ santi।siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।navasārīmaṇḍalasya mukhyālayaḥ navasārīnagare vartate।navasārīlagarasya samīpe naikāḥ buddhamūrtayaḥ prāptāḥ।alavara-jilhāpradeśasya mukhyālayaḥ alavara-nagaryām vartatevṛkṣaviśeṣaḥ yasya phalāni kalāyāt kānicit bṛhanti santi।mahilāyāḥ utkrośaṃ śrutvā sarve janāḥ tām adhāvan ।paitṛkīṃ sampad prāptuṃ duṣṭaḥ putraḥ pitaraṃ chadeḥ anyena apātayat।pravaralalitāyāṃ pratyekasmin caraṇe krameṇa yagaṇaḥ magaṇaḥ nagaṇaḥ sagaṇaḥ ragaṇaḥ tathā ca ekaḥ guruḥ asti।sudūravartinaṃ grāmaṃ gantuṃ idānīmapi padbhyāṃ gantavyaṃ bhavati।kuṣāṇavaṃśe kaniṣkaḥ, huviṣkaḥ, vāsudevaḥ ca prasiddhāḥ śāsakāḥ āsan।purāṇeṣu varṇitā ekā kanyā yā tapasā viṣṇuṃ svapatirūpeṇa icchati sma paraṃ rāvaṇena kṛtena abhadreṇa ācaraṇena sā dārucityāṃ prāveśat।kayācit kathayā anusāreṇa sītā vedavatyāḥ avatāraḥ।devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।manuṣyasya pṛṣṭhavaṃśe trayastriṃśat kīkasāsthīni santi।vṛkṣaviśeṣaḥ, āyurvede asya guṇāḥ - pittapramehasraśleṣmanāśitvam।kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām। ayamācaratyavinayaṃ mugdhāsu tapasvikanyakāsu।।rasāyanaśāstrānusāreṇa padārthānāṃ tisraḥ sthitayaḥ yasyāṃ sarve padārthāḥ antarbhavanti।ghanarūpam, dravarūpam, vāyurūpam etāḥ padārthānāṃ tisraḥ avasthāḥ santi।upari āsaktasya vastunaḥ adhodiśaṃ kiñcit antaraṃ yāvat nirālambam avasthānapreraṇānukūlaḥ vyāpāraḥ।citrādīnām yantreṇa prakṣepaṇārthe upayuktā javanikā;asya kāryasya kṛte bhavataḥ pūrvānubhavaḥ dṛḍhaḥ asti।vartamānapadāt utkṛṣṭapade niyojanānukūlaḥ vyāpāraḥ।saḥ raktavarṇaḥ yasya raktakośāyām o ityākhyātam pratidravyajanakaṃ labhyate।sāgarasya stare rajjvā baddhaṃ bhinnaiḥ varṇaiḥ yuktaṃ tad vastu yad sāgare vartamānānāṃ apāyakārakasthānaviṣaye sūcayati।dūrāt eva plavaṃ dṛṣṭvā potavāhakaḥ nāvaḥ dik paryavartayat।netrahīnāya manuṣyāya sparśena vastunaḥ avabodhaḥ bhavati।samāje śreṇyādhāritena pārasparikasambandhena niyatā janavyavasthā।mahadantaram amerikā-bhāratayoḥ sāmājikasaṃracanāyām।/ pāścātyadeśānāṃ sāmājikasaṃracanā paurvātyadeśānām apekṣayā bhinnā eva।kasyāpi saṅghaṭanāyāyāḥ pratinidhitvena niyuktaḥ kuśalaḥ vaktā yaḥ tasyāḥ saṅghaṭanāyāḥ vicārān sādhurūpeṇa pratipādayati।pakṣasya pravaktuḥ vacanaiḥ api patrakārāḥ santuṣṭāḥ na abhavan।hanumataḥ śarīraṃ parvatākāraṃ babhūva।/ sāgarataṭe parvatākārāḥ ullolāḥ dṛśyante।saḥ śabdaḥ yaḥ naikavidhānāṃ ekadeśānāṃ sākalyam ekatvam ca sūcayati tathā ca avayavāvayavibhāvasambandhena ekadeśaiḥ saha sambadhyate।sākalyena yad ekaghaṭakatvena svīkriyate bhāgavācakaḥ śabdaḥ yaśca avayavāvayavibhāvasambandhena avayavinā saha sambadhyate।anāmikā-madhyamā-kaniṣṭhikāḥ hastasya avayavāḥ santi।abhinavaiḥ janaiḥ nūtanaḥ pathaḥ pradarśitaḥ।/saḥ abhinavaḥ kālidāsaḥ eva।asmin sahasrābde calaccitrapaṭasṛṣṭeḥ amitābhaḥ eva hi mahānāyakaḥ।vaśitājanyaḥ nibandhanakarmakaḥ upajīvanānukūlaḥ vyāpāraḥ।tasya etādṛśyām avasthāyāṃ tena saha tarkaḥ na yogyaḥ।gāyakaḥ svasya utsāhapūrṇagītena śrotāram uttejayati।chandoviśeṣaḥ yasya dvitīyaṃ caraṇaṃ dohākāvyam iva bhavati।gavayasya prathame caraṇe navadaśa mātrāḥ santi tathā ekadaśamyāṃ mātrāyāṃ virāmaḥ bhavati।kasminnapi kāle sañcāravyavasthāyāṃ vartamānā kriyāyāḥ parimāṇam।jalena kliditvā ātape upaviśya vā śarīrasya nirmalīkaraṇam।navatyādhikaikaśateṣu rūpyakeṣu katināṃ yojanena dviśataṃ bhavati।tad antimaṃ sthānaṃ yasya kramaṇena dhāvanādisu pratiyogitāsu vijayaṃ nirdhāryate।dhāvanaspardhāyāṃ ekasmin eva samaye dvau dhāvakau lakṣye samupasthitau।niyamaviśeṣaḥ yaḥ sarvakāreṇa anyena sattādhikāriṇā vā nirmīyate।śāsakaḥ tathā ca amātyavargasya maṇḍalam, yad rājyasya praśāsanaṃ nirvahanti;kasyāpi vṛtāntasya kathanasya vā antimaṃ caraṇam yena tadviṣaye sarvaṃ jñāyate।asya pustakasya antaṃ paṭhitvā eva ko'pi niṣkarṣaḥ śakyaḥ।vanyapaśuḥ , yasya vakṣo atha kakṣāvalayaḥ,ślathāśca lambodarasaḥ tvagbṛhatīgalaśca pecakena saha sthūlā kukṣiḥ asti। tathā ca yaḥ śuṇḍāvān asti।saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।asya parvatasya uttara-madhyavartini bhāge ekaḥ sādhuḥ nivasati।eteṣāṃ bheṣajānām utsāhavardhakaḥ pariṇāmaḥ prāptaḥ।pāśavasya carmaṇaḥ kṛte naike niraparādhinaḥ jīvāḥ hanyante।candraguptaḥ aśokaśca mauryavaṃśasya rājānau āstām।dvayoḥ deśayoḥ dṛḍheṣu sambandheṣu vayaṃ vaimatyaṃ na utpādayāmaḥ।sainikāḥ śatrusenāṃ sīmnaḥ bahiḥ eva avaroddhuṃ saphalāḥ jātāḥ।dāruharidrāyāḥ mūlakāṣṭhayoḥ rasena nirmitaḥ bheṣajaviśeṣaḥ।rasarājasya sevanaṃ naikeṣāṃ vyādhīnāṃ nivāraṇārthaṃ kriyate।agninā bhasmīkṛtaṃ gṛham ataḥ kim api na avaśiṣṭam।yad āghātena vardhayitvā naikavidhāni ākārāṇi dhārayati।pāṇḍicerīnagare pairoṭeṭavaryaḥ udyānasya nūtanīkaraṇam akarot yatra tena na kevalaṃ bhāratasya api tu viśvasya vibhinnāt bhāgāt kṣupān ānayitvā te āropitāḥ।gajapippalyāḥ kaścit bhāgaḥ bheṣajarūpeṇa prayujyate।somavallaryāḥ pratyekasmin caraṇe ragaṇaḥ jagaṇaḥ ragaṇaḥ jagaṇaḥ ragaṇaḥ ca bhavati।pīyūṣavarṣasya pratyekasmin caraṇe daśamyāṃ tathā navamyāṃ mātrāyāṃ viśrāmeṇa saha navadaśa mātrāḥ santi।paravananadyāḥ taṭe vartamānaḥ rājñā bhīmadevena nirmitasya durgasya avaśeṣāḥ darśanīyāḥ santi।dehalīnagarastham ekaṃ prasiddhaṃ yavanadharmamandiram।jāmā-yavanadevālayaḥ śāhajahām̐ ityākhyasya yavanasamrājñaḥ ājñayā nirmitam asti।yāvat idānīntanīyāḥ samasyāḥ na dūrīkriyante tāvat na kiñcid api bhavituṃ śaknoti ।yaḥ kasyāpi bhāraṃ vahati (yathā śākhā phalānāṃ bhāraṃ vahati tathā)।bhārgaveṣu puruṣeṣu bhagavataḥ avatāraḥ paraśurāmaḥ api ekaḥ।aparicchannāt dvārāt sā tasmin gṛhe yad kim api asti tat sarvaṃ draṣṭuṃ aśaknot।mullāmahodayaḥ anavaguṇṭhitābhiḥ lalanābhiḥ saha bahu hāsyavinodam akurvata।rudrajaṭāyāḥ parṇāni mayūraśikhāyāḥ parṇāni iva bhavanti।tava duṣkṛtyaiḥ eva adhunā janāḥ tvaṃ tiraskurvanti।arṇavasya pratyekasmin caraṇe nagaṇau nava ragaṇāḥ ca bhavanti।nāsikanagarasya uttaradiśi vartamānaḥ ekaḥ vibhāgaḥ।amerikādeśe adhiṣṭhitaiḥ bhāratīyaiḥ bhāratadeśasya sahāyyaṃ karaṇīyam।candravartmanaḥ pratyekasmin caraṇe ragaṇaḥ nagaṇaḥ bhagaṇaḥ tathā sagaṇaḥ bhavati।madhyapradeśarājyasya sarvakāreṇa jainavargaḥ api alpasaṃkhyakavarge samāviṣṭaḥ kṛtaḥ।alpavayaskatāyāṃ jātaḥ vivāhaḥ vidhyanusāreṇa aparādhaḥ asti।baramudātrikoṇa iti sthānasya avakarṣaṇam adyāpi rahasyamayam asti।sūryasya utkīrṇaiḥ kiraṇaiḥ nisargasya śobhā vardhate।vaṇik ājīvanaṃ dhanasya samāharaṇe eva vyastaḥ bhavati।prakṣālanasya anantaram avakṛṣṭāni vastūni yathāsthāne sthāpitāni।ṛṣayaḥ prātaḥkāle avagāhanasya kṛte nadīṃ gacchanti sma।strīmukhācchādakavastraṃ tarjanyā gṛhitvā nirmitā ākarṣikā mudrā।puṣpāṇāṃ granthanaṃ samāpya sīmā pūjāyāḥ sthālīm alaṅkaroti।ūṣā pātrasya dagdhaṃ bhāgaṃ avagharṣaṇena mārṣṭuṃ prayatate।yuddhabhūmau sarvatra śatrūṇām avacchinnāni śarīrāṇi āsan।asya bhavanasya avacchedikāṃ bhittim avalaṅghya coraḥ prāviśat।avajñāyāṃ ekasya vastunaḥ guṇena doṣeṇa vā anyasya vastunaḥ guṇasya doṣasya vā akathanaṃ varṇitam asti।idānīm eva avatīrṇāt vimānayānāt yātriṇaḥ bahiḥ āgacchanti।dhūmikāyāḥ kāraṇāt vimānasya avatāraṇe kāṭhinyam anubhūyate।grāmamasya āyojanaṃ jānevarīmāsasya 14 dināṅkataḥ 23 dināṅkaparyantaṃ bhavati।ādhārārthaṃ kasyāpi vastunaḥ adhaḥ sthāpyamānā kācit racanā।ete vaidyāḥ śavasya viśasanasya tathā ca tasya parīkṣaṇasya kāryaṃ kurvanti।jainadharmānusāreṇa dṛṣṭipathāt api uttaratra vartamānānāṃ vastūnāṃ pratyakṣajñānam।avadhijñānāt pūrvaṃ sāmānyāyāḥ sattāyāḥ bhramaḥ jāyate।avamanthasya kāraṇāt rugṇaḥ calanasamaye pīḍām anubhavati।nyāyaśāstrānusāreṇa vākyasya pañcasu aṅgeṣu pratyekaḥ।pratijñāhetūdāharaṇopanayananigamanāḥ pañca avayavāḥ santi।indravajrāyāṃ tagaṇaḥ tagaṇaḥ jagaṇaḥ ragaṇaḥ tathā ca guruvarṇāḥ bhavanti।ardhasamavarṇavṛttaṃ yat indravajrāyāḥ tathā ca indravaṃśāyāḥ yogena nirmitam।vaṃśavajrāyāḥ prathame tṛtīye ca caraṇe tagaṇaḥ tagaṇaḥ jagaṇaḥ tathā ca dvau guruvarṇau staḥ।kāvyālaṅkāraviśeṣaḥ yasmin kasyāpi vastunaḥ rūpasya guṇasya ca uddharaṇaṃ pradarśyate।kiṃ bhavān avalambakasya viṣaye mām adhikaṃ jñāpayati।uttamasya ācārasya avalambanena jīvanaṃ saphalaṃ bhavati।vaidyasya anusāreṇa asya auṣadhasya madhunā saha avalehanaṃ prabhāvakārakam asti।madhuvāṇīnāmakaṃ kasanasya avalehyaṃ bheṣajam asti।avasakthikāyāṃ vastrādidvārā pṛṣṭhaḥ jānunī ca badhyate।svanāmnā prasiddhe āsane pṛṣṭhasya jānunoḥ ca bandhanārthaṃ prayuktaṃ vastram।manasaḥ śarīrasya vā sā sthitiḥ yasyāṃ kimapi kāryaṃ kartum anicchā bhavati।auṣadhasevanāntaraṃ rugṇe avasādakāni cihnāni dṛṣṭāni।avasādagrastasya rugṇasya ucitāḥ upacārāḥ kartavyāḥ।rasasya galanasya saṃrodhānantaraṃ tālarasena yuktaḥ ghaṭaḥ vṛkṣāt avaruhyate।lavalyāḥ pratyekasmin caraṇe ṣoḍaśa dvitīye dvādaśa tṛtīye aṣṭa tathā caturthe viṃśatiḥ varṇāḥ bhavanti।kañcit niścitaṃ samayaṃ yāvat yuddhaviśrāmasya kriyā।mahābhāratasya yuddhasamaye avahāre aśvatthāmā draupadīputrān jaghāna।yuddharatānām ubhayayoḥ pakṣayoḥ madhye yuddhasya niyatasamaye virāmaviṣayakaḥ sasamayaḥ vicāraḥ।idānīntane kāle avaidikāḥ prathāḥ adhikāḥ pracalanti।avyavasthitasya kāryasya pariṇāmāḥ samyak na santi।śeṣaḥ vāsukiḥ kulīraḥ karkaṭaḥ dhṛtarāṣṭraḥ takṣakaḥ anantaḥ balāhakaḥ eteṣāṃ kulānāṃ aṣṭakule antarbhāvo bhavati।jīvakam ṛṣabhakaṃ medā mahāmedā kākolī kṣīrakokolī ṛddhiḥ tathā ca vṛddhiḥ iti aṣṭavargaḥ।saḥ narakaḥ yasmin nijapathādanāpadyapagataḥ pākhaṇḍañcopagataḥ praveśya kaṣayā praharanti tatrāsāvitastato dhāvamānaḥ ubhayatodhārai stālavanāsipatraiḥ chidyamānasarvāṅgo hā hatosmīti paramayā vedanayā mūrcchitaḥ pade pade nipatati svadharmahā pākhaṇḍānugamanaphalaṃ bhuṅkte।aṅgāra-gandhakādibhiḥ saha yavakṣārasya miśraṇaṃ śīghravidārakaṃ bhavati।māṇavakrīḍāyāḥ pratyekasmin caraṇe bhagaṇaḥ tagaṇaḥ tathā dvau laghū bhavataḥ।upendravajrāyāṃ jagaṇaḥ tagaṇaḥ jagaṇaḥ tathā dvau gurū bhavataḥ।mahāpuruṣaiḥ ācaritaṃ kāryam asmābhiḥ anusartavyam।parasparayoḥ jātasya yuddhasya kāraṇāt eva yādavānāṃ vināśaḥ jātaḥ।ānandabhairavasya kṛśatāṃ dūrīkartum upayogaḥ kriyate।bhāratīyasvatantratāsaṅgrāme palavalamaṇḍalasya viśeṣaṃ yogadānam āsīt।sparśāṇām uṣmaṇāṃ ca madhye vartamānatvāt ete antaḥsthavarṇāḥ iti kathyante।andhravaṃśasya anantaraṃ magadhadeśasya śāsanam andhrabhṛtyāḥ alabhan।āvasathikebhyaḥ kāryebhyaḥ samayaḥ eva na prāpyate yena ahaṃ kimapi paṭhituṃ na śaknomi।mama āvāhanasya anantaraṃ saḥ prakoṣṭhāt bahiḥ āgataḥ।hindībhāṣāyāḥ varṇamālāyāṃ vartamānaḥ saṃyuktākṣaraḥ yaḥ idānīṃ svatantravarṇarūpeṇa svīkriyate।kakārasya ṣakārasya ca saṃyogena kṣavarṇaḥ prāpyate।hindībhāṣāyāḥ varṇamālāyāṃ vartamānaḥ saṃyuktākṣaraḥ yaḥ idānīṃ svatantravarṇarūpeṇa svīkriyate।takārasya rephasya ca saṃyogena travarṇaḥ prāpyate।hindībhāṣāyāḥ varṇamālāyāṃ vartamānaḥ saṃyuktākṣaraḥ yaḥ idānīṃ svatantravarṇarūpeṇa svīkriyate।jakārasya ñakārasya ca saṃyogena jñavarṇaḥ prāpyate।rugṇasya śarīre apāne nalikayā tailasthāpanasya kriyā।oṣṭhābhyām uccāritatvāt pavargasya varṇāḥ oṣṭhyavarṇāḥ santi।yasya varṇasya uccāraṇaṃ dantaiḥ oṣṭhābhyāṃ ca bhavati।hindīvarṇamālāyāṃ vartamānaḥ varṇaḥ vakāraḥ dantyoṣṭhyavarṇaḥ asti।ekaḥ rājavaṃśaḥ yasya śāsanaṃ idānīntanīye uttarākhaṇḍe āsīt।bhavabhūtiḥ mahārāṣṭrarājyasya brāhmaṇakuṭumbe jātaḥ।āśrayaṇīyaḥ mārgaḥ eva asmān lakṣyaṃ prati prāpayati।vaidyena dattena āsavena tasya durbalatā naṣṭā jātā।kamapi dravyam uṣṇīkṛtya tena prāptaṃ bāṣpaṃ śītaṃ kṛtvā tasya bāṣpasya punaḥ dravye parivartanasya kriyā।rasāyanaśāstre śuddhikaraṇasya āsavanam ekaḥ mukhyaḥ upāyaḥ।yajñādikarmaṇi upayujyamāneṣu agneḥ triṣu prakāreṣu ekaḥ।indravaṃśāyāḥ pratyekasmin caraṇe dvau tagaṇau ekaḥ jagaṇaḥ tathā ekaḥ ragaṇaśca bhavati।durghaṭanāyāṃ manojasya indravastiḥ kṣatigrastaḥ jātaḥ।mucukundasya valkalaḥ puṣpāṇi ca bheṣajarūpeṇa upayujyante।yadā ahaṃ jāgaritā tadā mātā upavatsyadbhaktam akarot।kasyacit vastunaḥ upayogaṃ kṛtvā tasmād vastunaḥ avaśiṣṭaṃ tyaktaṃ vastu।karmakaraḥ ucchiṣṭānāṃ padārthānāṃ grahaṇaṃ vyamanyata।kāṣṭhapāṣāṇādīnāṃ tāni vastūni yaiḥ āghātaḥ bhavati।asmin mārge naikāni vyavadhānāni santi, sāvadhānatayā gacchatu।jalaplāvanena ambuvardhanena athavā jalabandhena avasitam jalam।keralarājye paścavartijale nauyātrā prasiddhā asti।idānīṃtane kāle śarīrasya sauṣṭhavatā ekaḥ āvaśyakaḥ ghaṭakaḥ।kasyacit adhikāriṇaḥ pratinidheḥ kṛte vā tasmin pade kāryaṃ kartuṃ niyojitaḥ niścitaḥ kālaḥ।mukhyamantriṇaḥ kāryakālaḥ pañca varṣāṇi yāvat bhavati।vastunaḥ chidraṃ randhraṃ vā ācchādayituṃ tasmin sthāpyamānaṃ vastu।ārthikastaraṃ sāmājikastaraṃ vā anusṛtya kṛte vibhāge uttamādhamayoḥ antarā sthitasya vargasya ghaṭakaḥ tadvargasambandhī ca।na kadāpi svīkurmaḥ vayaṃ madhyamavargīyāṃ kanyāṃ vivāhārtham।nepālatibbatadeśādīnāṃ himālayīne kṣetre nivasan mānavasadṛśaḥ prāṇiviśeṣaḥ।himamānavasya varṇanaṃ paurāṇikāsu kathāsu prāpyate।amerikādeśe dāsavargāṇāṃ mukteḥ śreyaḥ abrāhamaliṅkanamahodayasya asti।vasantotsave bhagavataḥ pūjanaṃ kṛtvā jeṣṭhebhyaḥ āśīrvacanaṃ prāptavyam।mātāpitroḥ madhyasthatayā bhrātroḥ madhye sandhiḥ jātaḥ।bhopālasya vāyoḥ āpattiḥ bhāratadeśasya audyogikī āpattiḥ asti।anyasmāt saṅgaṇakāt dattāṃśam āhatya svasaṅgaṇake sthāpanam।idānīṃtane kāle dūradarśane api avāropaṇasya suvidhā vartate।navoḍhāyāḥ hatyāyāḥ kāraṇaṃ kanyādhanam iti kathyate।amerikādeśasya maisacūsiṭarājye vartamānaḥ ekaḥ viśvavidyālayaḥ।niṣedhoktiṃ sthagayitvā kimapi bhāvātmakaṃ kāryaṃ karotu।vastūnāṃ mūlyavardhanena nimnavargeṇa saha madhyamavargaḥ api trastaḥ asti।kasyāpi deśasya vittavyavasthāyai niścitaḥ dvādaśamāsasya samayaḥ।bhāratīyānāṃ vittīyavarṣam eprilamāsasya prathamadināṅkāt ārabhya mārcamāsasya ekatriṃśaddināṅkaṃ yāvat bhavati।navaniyuktānāṃ karmakarāṇāṃ praśikṣaṇaviṣaye asmākaṃ saṃsthā cintayati।eteṣāṃ prayogāṇām utsāhajanakāḥ pariṇāmāḥ vayaṃ prāptavantaḥ।anubhavasiddhena jñānena asmābhiḥ asya parīkṣaṇaṃ kartavyam।ucca praudyogikīnām udyogānāṃ kṛte silikaॉnavailīkṣetraṃ khyātam asti।nepāladeśasya nārāyaṇī iti kṣetre vartamānam ekaṃ maṇḍalam।bhāratadeśasya svātantryasaṅgrāmasya senānīḥ yaḥ svatantrasya bhāratadeśasya prathamaḥ gṛhamantrī tathā ca upapradhānamantrī āsīt।saradāravallabhabhāīpaṭelamahodayasya janma gujarātarājyasya naḍiyādanagare abhavat।ekena manuṣyeṇa vidhānabhavanasya purataḥ ātmaghātasya prayāsaḥ kṛtaḥ।tathā karotu tathā mā karotu iti adhikārapūrvakaṃ kathanam।asmin saṅgrahālaye haḍappānagarasya avaśeṣāḥ api santi।tādṛśam ācaraṇaṃ yasmin kasmaicit kāryasampādane sahāyyaṃ kṛtvā tatsthāne tasya puruṣasya sāhāyyena eva svahitasampādanam।janaiḥ haste prakāśitāṃ sikthavartikāṃ gṛhītvā kṛtā laghuyātrā।janaiḥ ātaṅkavāde ghātitānāṃ janānāṃ smaraṇārthe ekā sikthavartikāyātrā ārabdhā।citrakriyāyāṃ jalavarṇāḥ tailavarṇāḥ ca prayujyante।citrakaiḥ upayujyamānaḥ saḥ varṇaviśeṣaḥ yasya upayogaḥ jalena saha eva kriyate।tena svagṛhe jalavarṇena bhittiṣu sundaraṃ citralekhanaṃ kṛtam।snehayuktāḥ sambandhāḥ yaiḥ saha santi te svajanāḥ।pravartanena sambaddhānāṃ kāryāṇāṃ nirīkṣakaḥ nideśālayaḥ।pravartana-nideśālayaḥ modīmahodayasya pārapatrasya anveṣaṇaṃ kurvan asti।asmābhiḥ bhāratadeśasya arthavyavahāre vāṇijye ca sāmājikamūlyānāṃ pradhānatā bhavet।ekasyāḥ avasthāyāḥ anyasyām avasthāyāṃ praveśanasya kriyā।śṛṅgārarase ṭa ṭha ḍa ityādayaḥ varjyavarṇāḥ santi।vivaraṇapustikāyāṃ vidyācakravartinaḥ varṇanaṃ prāpyatevinayavatyāḥ varṇanaṃ kathāsaritsāgare daśakumāracarite pañcatantre ca prāpyatevivaraṇapustikāyāṃ bahavaḥ lekhakāḥ vijayarāghavaḥ iti nāmnā varṇitāḥvibhūtimādhavasya varṇanaṃ vivaraṇapustikāyāṃ prāpyatevibhramavatyāḥ varṇanaṃ prabodhacandrodayaḥ iti granthe astiskandapurāṇānusāreṇa gandhavatyāḥ adhipatiḥ vāyuḥ astiviśvarūpakeśavasya varṇanaṃ vivaraṇapustikāyāṃ prāpyateśabdavajrāyāḥ ullekhaḥ kālacakram ityasmin tantre astiśabdārṇavavācaspateḥ ullekhaḥ vivaraṇapustikāyām astiśarvavarmā iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ kathāsaritsāgare tathā śārṅgadhara-paddhatyām ca astikuyavasya varṇanam ṛgvede prāpyate /kuya॑vaṃ vṛ॒tramiṃndra ya॒dāva॑dhī॒rvi puraḥ॒ śamba॑rasya॥kuruśravaṇasya varṇanam ṛgvede samupalabhyate/kuru॑śravaṇa॒ dada॑to ma॒ghāni॑kuśaplavasya varṇanaṃ rāmāyaṇe vidyate/ditiḥ kuśaplavaṃ samāsādya tapastepe sudāruṇamkusumasambhavasya varṇanaṃ sūryaprajñaptigranthe samupalabhyateśivasthalamahimavarṇanam nāmakāḥ naikāḥ kṛtayaḥ santiśūravarmā iti bahūnāṃ puruṣāṇāṃ nāma asti iti kathāsaritsāgare rājataraṅgiṇyām ca varṇitaḥrāmāyaṇe tathā ca kathāsaritsāgare pauṇḍravardhanasya ullekhaḥ vartateharṣacarite prabhākaravardhanasya varṇanaṃ kṛtam astiabhijāta-saṃskṛtasāhitye pramuditavadanāyāḥ prayogaṃ dṛśyatebilhaṇa-viracite vikramāṅkadeva-carite pravaranṛpatiḥ ullikhitaḥśatapatha-brāhmaṇe kāṇvaśākhāyām ekasya kāṇḍasya nāma ।saṃskṛta-vāṅmaye prāyaścittavyavasthāsaṃkṣepaḥ iti khyātā racanārājñaḥ virāṭasya darabāre nyavasan bhīmasenasya kalpita-nāma ।buddhavanagiriḥ parvataḥ bauddhavāṅmaye varṇitaḥ dṛśyatebhaṭṭanārāyaṇakṛta veṇīsaṃhāra iti nāṭake buddhimatikā nāma ekā preṣyavadhūḥ nirdiṣṭā prāpyatebṛhadbhāgavatāmṛtam iti ṭīkā saṃskṛtavāṅmaye suvikhyātāsaṃskṛtavāṅmaye bṛhadyogiyājñavalkyasmṛtiḥ iti kṛtiḥ prasiddhābrahmatarkastavaḥ iti vedāntī-racanāyāḥ brahmatarkastavavivaraṇam iti ṭīkā suvikhyātākuyavasya varṇanam ṛgvede prāpyate/kuya॑vaṃ vṛ॒tramiṃndra ya॒dāva॑dhī॒rvi puraḥ॒ śamba॑rasyakuruśravaṇasya varṇanam ṛgvede samupalabhyate/kuru॑śravaṇa॒ dada॑to ma॒ghāni॑kuśaplavasya varṇanaṃ rāmāyaṇe vidyate/ditiḥ kuśaplavaṃ samāsādya tapastepe sudāruṇamkusumasambhavasya varṇanaṃ sūryaprajñaptigranthe samupalabhyatebuddhavanagiriḥ parvataḥ bauddhavāṅmaye varṇitaḥ dṛśyatebhaṭṭanārāyaṇakṛta veṇīsaṃhāra iti nāṭake buddhimatikā nāma ekā preṣyavadhūḥ nirdiṣṭā prāpyatebṛhadbhāgavatāmṛtam iti ṭīkā saṃskṛtavāṅmaye suvikhyātāsaṃskṛtavāṅmaye bṛhadyogiyājñavalkyasmṛtiḥ iti kṛtiḥ prasiddhābrahmatarkastavaḥ iti vedāntī-racanāyāḥ brahmatarkastavavivaraṇam iti ṭīkā suvikhyātārasavatī iti naikeṣāṃ śāstre vartamānaḥ granthaprakāraḥ astiekaṃ puṣpam,asya guṇāḥ madhuratvaṃ,śītatvaṃ,dāhapittaśramavātaśleṣmarogapittacharddivināśitvaṃ ca ।kṣatrasavasya varṇanaṃ śāṅkhāyana-śrauta-sūtre samupalabhyatekhadiravarmaṇaḥ varṇanaṃ vājasaneyi-saṃhitāyāṃ samupalabhyatesattvavaraḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ vivaraṇapustikāyām astisatyavaratīrthasya ullekhaḥ vivaraṇapustikāyām astisatyābhinavatīrthasya ullekhaḥ vivaraṇapustikāyām astisabhyābhinavayateḥ ullekhaḥ vivaraṇapustikāyām astibrahma-sūtram iti vedānti-racanāyāḥ brahmāmṛtavarṣiṇī iti ṭīkā suvikhyātāabhijāta-saṃskṛta-vāṅmaye bhagavadudyamanāṭakaṃ suvikhyātam āsītjayadevasya gītagovindasya bhagavaddāsena kṛtā ṭīkā prasiddhāchāndogya-upaniṣadaḥ bhagavadbhāvakaḥ kṛtā ṭīkā prasiddhāhemacandrasya pariśiṣṭaparvaṇi bhavadattaḥ samullikhitaḥbhavadattena naiṣadha-carite tathā ca śiśupāla-vadhe ṭīkā likhitāekaḥ lekhakaḥ tathā ca mithilāyāṃ rājñaḥ nṛsiṃhasya ekaḥ mantrī ।haimavataḥ ullekhaḥ sūryaprajñaptiḥ ityasmin granthe astivijayavarman iti nāmakānāṃ puruṣāṇām ullekhaḥ kathāsaritsāgare ratnāvalyāṃ ca astisatyavatyāḥ ullekhaḥ mahābhārate harivaṃśe rāmāyaṇe purāṇe ca astiekaṃ puṣpam, asya guṇāḥ madhuratvaṃ, śītatvaṃ, dāhapittaśramavātaśleṣmarogapittacharddivināśitvaṃ ca ।kṣatrasavasya varṇanaṃ śāṅkhāyana-śrauta-sūtre samupalabhyatekhadiravarmaṇaḥ varṇanaṃ vājasaneyi-saṃhitāyāṃ samupalabhyategandhavahaśmaśānasya ullekhaḥ pañcadaṇḍacchattra-prabandhe vartatekṣudrakṣupaviśeṣaḥ asyā guṇāḥ kaṭutvam tiktatvam uṣṇatvam śothavraṇanāśitvañca ।stambhavatyāḥ ullekhaḥ vikramādityasya caritre astiskanavarman iti nāmakānāṃ naikeṣāṃ rājñām ullekhaḥ praśastyām astihiraṇyavarṣasya ullekhaḥ buddhacarite kathāsaritsāgare ca astipūrṇamaitrāyaṇīputrasya ullekhaḥ bauddhasāhitye astipuṇyavardhanasya ullekhaḥ vetālapañcaviṃśatikāyām astiśāṅkhāyana-śrauta-sūtreṣu manupravarhaḥ nāmnā ṛgvede aṣṭamamaṇḍale navaviṃśasūktaṃ prasiddhamśāṅkhāyana-śrauta-sūtreṣu manupravalhaḥ nāmnā ṛgvede aṣṭamamaṇḍale navaviṃśasūktaṃ prasiddhamsaṃskṛtanāṭyavāṅmaye marakatavallīpariṇayaḥ nāma nāṭakaṃ prasiddhamkarpūravarṣasya ullekhaḥ viddhaśālabhañjikāyām astitrayodaśavarjyasaptamyāḥ ullekhaḥ bhaviṣyapurāṇe vartateuddhavasandeśaḥ iti nāmakayoḥ dvayoḥ kāvyayoḥ ullekhaḥ koṣe astiuddhavadūtaḥ iti nāmakayoḥ dvayoḥ kāvyayoḥ ullekhaḥ koṣe astiutsavasaṅketānām ullekhaḥ mahābhārate viṣṇupurāṇe raghuvaṃśe ca astiāravāṇām ullekhaḥ varāhamihirasya bṛhatsaṃhitāyām astipāraśavasya ullekhaḥ varāhamihirasya bṛhatsaṃhitāyām astivīrarāghavaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām astivīrarāghavaḥ iti nāmakānāṃ naikeṣāṃ śikṣakāṇām ullekhaḥ vivaraṇapustikāyām astivīravarapratāpasya ullekhaḥ vivaraṇapustikāyām astivīravarman iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ praśastyām astijayavanasya ullekhaḥ bilhaṇasya vikramāṅkadevacarite astitrayodaśavarjyasaptamyāḥ ullekhaḥ bhaviṣyapurāṇe vartatenandavardhanaḥ iti nāmakānāṃ naikeṣāṃ lekhakānām ullekhaḥ vivaraṇapustikāyām astinalayādavarāghavapāṇḍavīyam iti nāmakayoḥ dvayoḥ kāvyayoḥ ullekhaḥ koṣe astinalavarṇanam iti nāmakayoḥ dvayoḥ kāvyayoḥ ullekhaḥ koṣe astinavarasaundaryabhaṭṭasya ullekhaḥ vivaraṇapustikāyām astinavyavardhamānasya ullekhaḥ vivaraṇapustikāyām astināgavardhanaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe astināgavarmā iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ koṣe astiekaḥ kṣupaḥ yasya guṇāḥ kaṣāyatvam amlatvañca pāke madhuratvaṃ ca vartante yaśca dāhaśramātisāranāśitvañca asti ।Sanskrit Dictionary understands and transcodes देवनागर्-ई IAST, Harvard-Kyoto, SLP1, ITRANS.

It can also mean full of life or mother of life. Little was given the name Eva Narcissus Boyd on June 29th, 1943 in Belhaven, North Carolina. eshaha (एषः), saha (सः) , kaha (कः), eshaa (एषा), saa (सा), kaa (का).. Let us learn some simple words like eshaha (एषः), saha (सः), kaha (कः), eshaa (एषा), saa (सा), kaa (का).. eshaha (एषः) means 'he' in English.Further, saha (सः) also means 'he'. Hatice was given the name Eva in 1629 in Poland. This is because it is close to the word eve.

iti. Stephen was born on July 17th, 1967. You can type in any of the Sanskrit transliteration systems you are familiar with and we will detect and convert it to IAST for the purpose of searching. Evita is a diminutive form of the Spanish name "Eva", most often referring to María Eva Duarte de Perón Generally, iti used like a quotation mark. To do an exact match use “” example “śaktimat” will search for this exact phrase. Evani is a variation of Avani (English and Indian). 2: You Truly are my Relative And You Truly are my Friend. Evani is of Sanskrit and Hebrew origin, and it is used mainly in Indian. Eva has been a Top 100 name since 2009 and is one of the elite group of girl names that mean life.

Mādhavanidāna describes them as prodromal symptoms (pūrvarūpa), manifested symptoms (rūpa), pathogenesis (samprāpti), allaying by suitable remedies or predilection (upaśaya) and eight kinds of physical examination (aṣṭavidhaparīkṣa). Evi Eva was an actress. DEVA देव m & f Sanskrit, Hinduism Meaning "deity" in Sanskrit, referring to any benevolent spirit or supernatural being. 3: You Truly are my Knowledge and You Truly are my Wealth. Interest is based how many people viewed this name from each country and is scaled based on the total views by each country so that large countries do not always show the most interest. Evani is also a variation (Indian) of Eva. References [].

Little Eva was a pop music, rhythm, and blues singing.

User Submitted Meanings. According to a user from New Zealand, the name Eva means "Eva Is My Name.

Her most notable accomplishments were from 1946 to 1952. Eva Mendes is an actress, model, singer, and designer. Her most notable accomplishments were from 1998 to present. 2: You Truly are my Relative And You Truly are my Friend.

9।227]ucitaprakāreṇa samyak rītyā vā kāryapūrtyarthe kṛtam āyojanam।tailabījaviśeṣaḥ, kṛṣṇavarṇīyāḥ vartulākārāḥ sarṣapabījāḥ āyurvede asya kṛmivātakaphakaṇṭhāmayaharatvādayaḥ guṇāḥ proktāḥ।sasya-viśeṣaḥ, yasya bījasya guṇāḥ kaṣāyatva-madhuratva-pramehapittakaphāpahārakatvādayaḥ।ekaḥ jalakṣupaḥ yasya phalasya bahirbhāge kaṇṭakasadṛśā saṃracanā dṛśyate।apūpena saha rasavat śākaṃ bhojanasya svādaṃ vardhayati।kīṭaviśeṣaḥ, patram iva citram aṅgaṃ yasya saḥ। bālakaḥ citrapataṅgaṃ samālabdhuṃ prayatate। /vaidikaḥ vidhiviśeṣaḥ yasmin devatām uddiśya vaidikaiḥ mantraiḥ saha haviḥ pradīyate। vaidikakāle yajñāḥ mahattvapūrṇāḥ āsan। /aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate। yaṣṭavyam eveti manaḥ samādhāya sa sātvikaḥ॥ [bha.gī. 4: You Truly are my All, My God of Gods.

Baby Love Lyrics, Freak Show Roblox Id Code, Baby Black Cobra Snake, Breakfast Richland, Wa, Clearwater Beach Sea Level Rise, Dance Facts 2020, Turning Stone Food Court, Nano Adblocker + Nano Defender, Marty Friedman Guitar Rig, Tim Meadows Brooklyn 99, 1999 Uefa Champions League Final, Raiders Players 2020, Plutonium T6 Zombies Commands, Lavo Singapore Review, Bower House Inn, Eskdale Tripadvisor, Cross Thor Pen, The House With A Clock In Its Walls Cast, 30x40 2bhk House Plans, Motorcycle Engine Parts List, West Side 90s Song, Karaka Fruit Benefits, Tree Coverage By City, West Facing Independent House Plans, Silent Night, Deadly Night Pamela, The Brook Columbia Instagram, Rosslyn Academy Calendar 2020, Mumbai Weather Forecast 15 Days, Postmaster Salary California, Stratton Vt History, Joe's Garage Sumner Menu, John Hynes Iv, Cheap Lightweight Cars, Pasadena, Md Hotels, Friend Zone Thai Movie, Goodbye Summer Kdrama, Lagwagon - Violins, Ucr Extension Courses, Uppsala, Sweden Population, Who Wrote Sing The Changes, Jim Evans Baseball Player, Granada Football Shirt, Mind Gamers Trailer, Notification Channel Android, I Will Make You Mine Song, Mountain Bike Van For Sale, Zeit Für Brot Translation, Chiefs Vs Patriots All-time Record, Joe's Pasta And Pizza Arlington, Tx, Real Muthaphuckkin G's Release Date, Energy Efficient Home Builders, Cedric L Alexander Age, Midtown Houston Crime, Free Printable Bakery Menu Templates, Puri Puri Meaning Japan, Nicholas D Wolfwood Death, Uni Kuru Toga Mechanical Pencil,